Declension table of ?sauryamārutaka

Deva

NeuterSingularDualPlural
Nominativesauryamārutakam sauryamārutake sauryamārutakāni
Vocativesauryamārutaka sauryamārutake sauryamārutakāni
Accusativesauryamārutakam sauryamārutake sauryamārutakāni
Instrumentalsauryamārutakena sauryamārutakābhyām sauryamārutakaiḥ
Dativesauryamārutakāya sauryamārutakābhyām sauryamārutakebhyaḥ
Ablativesauryamārutakāt sauryamārutakābhyām sauryamārutakebhyaḥ
Genitivesauryamārutakasya sauryamārutakayoḥ sauryamārutakānām
Locativesauryamārutake sauryamārutakayoḥ sauryamārutakeṣu

Compound sauryamārutaka -

Adverb -sauryamārutakam -sauryamārutakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria