Declension table of ?sauryacāndramasa

Deva

MasculineSingularDualPlural
Nominativesauryacāndramasaḥ sauryacāndramasau sauryacāndramasāḥ
Vocativesauryacāndramasa sauryacāndramasau sauryacāndramasāḥ
Accusativesauryacāndramasam sauryacāndramasau sauryacāndramasān
Instrumentalsauryacāndramasena sauryacāndramasābhyām sauryacāndramasaiḥ sauryacāndramasebhiḥ
Dativesauryacāndramasāya sauryacāndramasābhyām sauryacāndramasebhyaḥ
Ablativesauryacāndramasāt sauryacāndramasābhyām sauryacāndramasebhyaḥ
Genitivesauryacāndramasasya sauryacāndramasayoḥ sauryacāndramasānām
Locativesauryacāndramase sauryacāndramasayoḥ sauryacāndramaseṣu

Compound sauryacāndramasa -

Adverb -sauryacāndramasam -sauryacāndramasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria