Declension table of ?sauryāyaṇi

Deva

MasculineSingularDualPlural
Nominativesauryāyaṇiḥ sauryāyaṇī sauryāyaṇayaḥ
Vocativesauryāyaṇe sauryāyaṇī sauryāyaṇayaḥ
Accusativesauryāyaṇim sauryāyaṇī sauryāyaṇīn
Instrumentalsauryāyaṇinā sauryāyaṇibhyām sauryāyaṇibhiḥ
Dativesauryāyaṇaye sauryāyaṇibhyām sauryāyaṇibhyaḥ
Ablativesauryāyaṇeḥ sauryāyaṇibhyām sauryāyaṇibhyaḥ
Genitivesauryāyaṇeḥ sauryāyaṇyoḥ sauryāyaṇīnām
Locativesauryāyaṇau sauryāyaṇyoḥ sauryāyaṇiṣu

Compound sauryāyaṇi -

Adverb -sauryāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria