Declension table of ?saurasaṃvatsara

Deva

MasculineSingularDualPlural
Nominativesaurasaṃvatsaraḥ saurasaṃvatsarau saurasaṃvatsarāḥ
Vocativesaurasaṃvatsara saurasaṃvatsarau saurasaṃvatsarāḥ
Accusativesaurasaṃvatsaram saurasaṃvatsarau saurasaṃvatsarān
Instrumentalsaurasaṃvatsareṇa saurasaṃvatsarābhyām saurasaṃvatsaraiḥ saurasaṃvatsarebhiḥ
Dativesaurasaṃvatsarāya saurasaṃvatsarābhyām saurasaṃvatsarebhyaḥ
Ablativesaurasaṃvatsarāt saurasaṃvatsarābhyām saurasaṃvatsarebhyaḥ
Genitivesaurasaṃvatsarasya saurasaṃvatsarayoḥ saurasaṃvatsarāṇām
Locativesaurasaṃvatsare saurasaṃvatsarayoḥ saurasaṃvatsareṣu

Compound saurasaṃvatsara -

Adverb -saurasaṃvatsaram -saurasaṃvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria