Declension table of saurapurāṇa

Deva

NeuterSingularDualPlural
Nominativesaurapurāṇam saurapurāṇe saurapurāṇāni
Vocativesaurapurāṇa saurapurāṇe saurapurāṇāni
Accusativesaurapurāṇam saurapurāṇe saurapurāṇāni
Instrumentalsaurapurāṇena saurapurāṇābhyām saurapurāṇaiḥ
Dativesaurapurāṇāya saurapurāṇābhyām saurapurāṇebhyaḥ
Ablativesaurapurāṇāt saurapurāṇābhyām saurapurāṇebhyaḥ
Genitivesaurapurāṇasya saurapurāṇayoḥ saurapurāṇānām
Locativesaurapurāṇe saurapurāṇayoḥ saurapurāṇeṣu

Compound saurapurāṇa -

Adverb -saurapurāṇam -saurapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria