Declension table of ?saurakāyaṇopaniṣad

Deva

FeminineSingularDualPlural
Nominativesaurakāyaṇopaniṣat saurakāyaṇopaniṣadau saurakāyaṇopaniṣadaḥ
Vocativesaurakāyaṇopaniṣat saurakāyaṇopaniṣadau saurakāyaṇopaniṣadaḥ
Accusativesaurakāyaṇopaniṣadam saurakāyaṇopaniṣadau saurakāyaṇopaniṣadaḥ
Instrumentalsaurakāyaṇopaniṣadā saurakāyaṇopaniṣadbhyām saurakāyaṇopaniṣadbhiḥ
Dativesaurakāyaṇopaniṣade saurakāyaṇopaniṣadbhyām saurakāyaṇopaniṣadbhyaḥ
Ablativesaurakāyaṇopaniṣadaḥ saurakāyaṇopaniṣadbhyām saurakāyaṇopaniṣadbhyaḥ
Genitivesaurakāyaṇopaniṣadaḥ saurakāyaṇopaniṣadoḥ saurakāyaṇopaniṣadām
Locativesaurakāyaṇopaniṣadi saurakāyaṇopaniṣadoḥ saurakāyaṇopaniṣatsu

Compound saurakāyaṇopaniṣat -

Adverb -saurakāyaṇopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria