Declension table of ?saurabhyada

Deva

NeuterSingularDualPlural
Nominativesaurabhyadam saurabhyade saurabhyadāni
Vocativesaurabhyada saurabhyade saurabhyadāni
Accusativesaurabhyadam saurabhyade saurabhyadāni
Instrumentalsaurabhyadena saurabhyadābhyām saurabhyadaiḥ
Dativesaurabhyadāya saurabhyadābhyām saurabhyadebhyaḥ
Ablativesaurabhyadāt saurabhyadābhyām saurabhyadebhyaḥ
Genitivesaurabhyadasya saurabhyadayoḥ saurabhyadānām
Locativesaurabhyade saurabhyadayoḥ saurabhyadeṣu

Compound saurabhyada -

Adverb -saurabhyadam -saurabhyadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria