Declension table of ?saurabhya

Deva

NeuterSingularDualPlural
Nominativesaurabhyam saurabhye saurabhyāṇi
Vocativesaurabhya saurabhye saurabhyāṇi
Accusativesaurabhyam saurabhye saurabhyāṇi
Instrumentalsaurabhyeṇa saurabhyābhyām saurabhyaiḥ
Dativesaurabhyāya saurabhyābhyām saurabhyebhyaḥ
Ablativesaurabhyāt saurabhyābhyām saurabhyebhyaḥ
Genitivesaurabhyasya saurabhyayoḥ saurabhyāṇām
Locativesaurabhye saurabhyayoḥ saurabhyeṣu

Compound saurabhya -

Adverb -saurabhyam -saurabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria