Declension table of ?saurabhuvana

Deva

NeuterSingularDualPlural
Nominativesaurabhuvanam saurabhuvane saurabhuvanāni
Vocativesaurabhuvana saurabhuvane saurabhuvanāni
Accusativesaurabhuvanam saurabhuvane saurabhuvanāni
Instrumentalsaurabhuvanena saurabhuvanābhyām saurabhuvanaiḥ
Dativesaurabhuvanāya saurabhuvanābhyām saurabhuvanebhyaḥ
Ablativesaurabhuvanāt saurabhuvanābhyām saurabhuvanebhyaḥ
Genitivesaurabhuvanasya saurabhuvanayoḥ saurabhuvanānām
Locativesaurabhuvane saurabhuvanayoḥ saurabhuvaneṣu

Compound saurabhuvana -

Adverb -saurabhuvanam -saurabhuvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria