Declension table of ?saurājyavat

Deva

MasculineSingularDualPlural
Nominativesaurājyavān saurājyavantau saurājyavantaḥ
Vocativesaurājyavan saurājyavantau saurājyavantaḥ
Accusativesaurājyavantam saurājyavantau saurājyavataḥ
Instrumentalsaurājyavatā saurājyavadbhyām saurājyavadbhiḥ
Dativesaurājyavate saurājyavadbhyām saurājyavadbhyaḥ
Ablativesaurājyavataḥ saurājyavadbhyām saurājyavadbhyaḥ
Genitivesaurājyavataḥ saurājyavatoḥ saurājyavatām
Locativesaurājyavati saurājyavatoḥ saurājyavatsu

Compound saurājyavat -

Adverb -saurājyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria