Declension table of ?saurāṅga

Deva

MasculineSingularDualPlural
Nominativesaurāṅgaḥ saurāṅgau saurāṅgāḥ
Vocativesaurāṅga saurāṅgau saurāṅgāḥ
Accusativesaurāṅgam saurāṅgau saurāṅgān
Instrumentalsaurāṅgeṇa saurāṅgābhyām saurāṅgaiḥ saurāṅgebhiḥ
Dativesaurāṅgāya saurāṅgābhyām saurāṅgebhyaḥ
Ablativesaurāṅgāt saurāṅgābhyām saurāṅgebhyaḥ
Genitivesaurāṅgasya saurāṅgayoḥ saurāṅgāṇām
Locativesaurāṅge saurāṅgayoḥ saurāṅgeṣu

Compound saurāṅga -

Adverb -saurāṅgam -saurāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria