Declension table of ?saurāṣṭrika

Deva

NeuterSingularDualPlural
Nominativesaurāṣṭrikam saurāṣṭrike saurāṣṭrikāṇi
Vocativesaurāṣṭrika saurāṣṭrike saurāṣṭrikāṇi
Accusativesaurāṣṭrikam saurāṣṭrike saurāṣṭrikāṇi
Instrumentalsaurāṣṭrikeṇa saurāṣṭrikābhyām saurāṣṭrikaiḥ
Dativesaurāṣṭrikāya saurāṣṭrikābhyām saurāṣṭrikebhyaḥ
Ablativesaurāṣṭrikāt saurāṣṭrikābhyām saurāṣṭrikebhyaḥ
Genitivesaurāṣṭrikasya saurāṣṭrikayoḥ saurāṣṭrikāṇām
Locativesaurāṣṭrike saurāṣṭrikayoḥ saurāṣṭrikeṣu

Compound saurāṣṭrika -

Adverb -saurāṣṭrikam -saurāṣṭrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria