Declension table of ?saurāṣṭramaṇḍala

Deva

NeuterSingularDualPlural
Nominativesaurāṣṭramaṇḍalam saurāṣṭramaṇḍale saurāṣṭramaṇḍalāni
Vocativesaurāṣṭramaṇḍala saurāṣṭramaṇḍale saurāṣṭramaṇḍalāni
Accusativesaurāṣṭramaṇḍalam saurāṣṭramaṇḍale saurāṣṭramaṇḍalāni
Instrumentalsaurāṣṭramaṇḍalena saurāṣṭramaṇḍalābhyām saurāṣṭramaṇḍalaiḥ
Dativesaurāṣṭramaṇḍalāya saurāṣṭramaṇḍalābhyām saurāṣṭramaṇḍalebhyaḥ
Ablativesaurāṣṭramaṇḍalāt saurāṣṭramaṇḍalābhyām saurāṣṭramaṇḍalebhyaḥ
Genitivesaurāṣṭramaṇḍalasya saurāṣṭramaṇḍalayoḥ saurāṣṭramaṇḍalānām
Locativesaurāṣṭramaṇḍale saurāṣṭramaṇḍalayoḥ saurāṣṭramaṇḍaleṣu

Compound saurāṣṭramaṇḍala -

Adverb -saurāṣṭramaṇḍalam -saurāṣṭramaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria