Declension table of ?saurāṣṭramṛttikā

Deva

FeminineSingularDualPlural
Nominativesaurāṣṭramṛttikā saurāṣṭramṛttike saurāṣṭramṛttikāḥ
Vocativesaurāṣṭramṛttike saurāṣṭramṛttike saurāṣṭramṛttikāḥ
Accusativesaurāṣṭramṛttikām saurāṣṭramṛttike saurāṣṭramṛttikāḥ
Instrumentalsaurāṣṭramṛttikayā saurāṣṭramṛttikābhyām saurāṣṭramṛttikābhiḥ
Dativesaurāṣṭramṛttikāyai saurāṣṭramṛttikābhyām saurāṣṭramṛttikābhyaḥ
Ablativesaurāṣṭramṛttikāyāḥ saurāṣṭramṛttikābhyām saurāṣṭramṛttikābhyaḥ
Genitivesaurāṣṭramṛttikāyāḥ saurāṣṭramṛttikayoḥ saurāṣṭramṛttikānām
Locativesaurāṣṭramṛttikāyām saurāṣṭramṛttikayoḥ saurāṣṭramṛttikāsu

Adverb -saurāṣṭramṛttikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria