Declension table of ?saurāṣṭradeśa

Deva

MasculineSingularDualPlural
Nominativesaurāṣṭradeśaḥ saurāṣṭradeśau saurāṣṭradeśāḥ
Vocativesaurāṣṭradeśa saurāṣṭradeśau saurāṣṭradeśāḥ
Accusativesaurāṣṭradeśam saurāṣṭradeśau saurāṣṭradeśān
Instrumentalsaurāṣṭradeśena saurāṣṭradeśābhyām saurāṣṭradeśaiḥ saurāṣṭradeśebhiḥ
Dativesaurāṣṭradeśāya saurāṣṭradeśābhyām saurāṣṭradeśebhyaḥ
Ablativesaurāṣṭradeśāt saurāṣṭradeśābhyām saurāṣṭradeśebhyaḥ
Genitivesaurāṣṭradeśasya saurāṣṭradeśayoḥ saurāṣṭradeśānām
Locativesaurāṣṭradeśe saurāṣṭradeśayoḥ saurāṣṭradeśeṣu

Compound saurāṣṭradeśa -

Adverb -saurāṣṭradeśam -saurāṣṭradeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria