Declension table of ?saupiṅgala

Deva

NeuterSingularDualPlural
Nominativesaupiṅgalam saupiṅgale saupiṅgalāni
Vocativesaupiṅgala saupiṅgale saupiṅgalāni
Accusativesaupiṅgalam saupiṅgale saupiṅgalāni
Instrumentalsaupiṅgalena saupiṅgalābhyām saupiṅgalaiḥ
Dativesaupiṅgalāya saupiṅgalābhyām saupiṅgalebhyaḥ
Ablativesaupiṅgalāt saupiṅgalābhyām saupiṅgalebhyaḥ
Genitivesaupiṅgalasya saupiṅgalayoḥ saupiṅgalānām
Locativesaupiṅgale saupiṅgalayoḥ saupiṅgaleṣu

Compound saupiṅgala -

Adverb -saupiṅgalam -saupiṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria