Declension table of ?saupiṅgala

Deva

MasculineSingularDualPlural
Nominativesaupiṅgalaḥ saupiṅgalau saupiṅgalāḥ
Vocativesaupiṅgala saupiṅgalau saupiṅgalāḥ
Accusativesaupiṅgalam saupiṅgalau saupiṅgalān
Instrumentalsaupiṅgalena saupiṅgalābhyām saupiṅgalaiḥ saupiṅgalebhiḥ
Dativesaupiṅgalāya saupiṅgalābhyām saupiṅgalebhyaḥ
Ablativesaupiṅgalāt saupiṅgalābhyām saupiṅgalebhyaḥ
Genitivesaupiṅgalasya saupiṅgalayoḥ saupiṅgalānām
Locativesaupiṅgale saupiṅgalayoḥ saupiṅgaleṣu

Compound saupiṅgala -

Adverb -saupiṅgalam -saupiṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria