Declension table of ?saupiṣṭa

Deva

MasculineSingularDualPlural
Nominativesaupiṣṭaḥ saupiṣṭau saupiṣṭāḥ
Vocativesaupiṣṭa saupiṣṭau saupiṣṭāḥ
Accusativesaupiṣṭam saupiṣṭau saupiṣṭān
Instrumentalsaupiṣṭena saupiṣṭābhyām saupiṣṭaiḥ saupiṣṭebhiḥ
Dativesaupiṣṭāya saupiṣṭābhyām saupiṣṭebhyaḥ
Ablativesaupiṣṭāt saupiṣṭābhyām saupiṣṭebhyaḥ
Genitivesaupiṣṭasya saupiṣṭayoḥ saupiṣṭānām
Locativesaupiṣṭe saupiṣṭayoḥ saupiṣṭeṣu

Compound saupiṣṭa -

Adverb -saupiṣṭam -saupiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria