Declension table of ?sauparva

Deva

MasculineSingularDualPlural
Nominativesauparvaḥ sauparvau sauparvāḥ
Vocativesauparva sauparvau sauparvāḥ
Accusativesauparvam sauparvau sauparvān
Instrumentalsauparveṇa sauparvābhyām sauparvaiḥ sauparvebhiḥ
Dativesauparvāya sauparvābhyām sauparvebhyaḥ
Ablativesauparvāt sauparvābhyām sauparvebhyaḥ
Genitivesauparvasya sauparvayoḥ sauparvāṇām
Locativesauparve sauparvayoḥ sauparveṣu

Compound sauparva -

Adverb -sauparvam -sauparvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria