Declension table of ?sauparṇya

Deva

MasculineSingularDualPlural
Nominativesauparṇyaḥ sauparṇyau sauparṇyāḥ
Vocativesauparṇya sauparṇyau sauparṇyāḥ
Accusativesauparṇyam sauparṇyau sauparṇyān
Instrumentalsauparṇyena sauparṇyābhyām sauparṇyaiḥ sauparṇyebhiḥ
Dativesauparṇyāya sauparṇyābhyām sauparṇyebhyaḥ
Ablativesauparṇyāt sauparṇyābhyām sauparṇyebhyaḥ
Genitivesauparṇyasya sauparṇyayoḥ sauparṇyānām
Locativesauparṇye sauparṇyayoḥ sauparṇyeṣu

Compound sauparṇya -

Adverb -sauparṇyam -sauparṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria