Declension table of ?sauparṇaketava

Deva

NeuterSingularDualPlural
Nominativesauparṇaketavam sauparṇaketave sauparṇaketavāni
Vocativesauparṇaketava sauparṇaketave sauparṇaketavāni
Accusativesauparṇaketavam sauparṇaketave sauparṇaketavāni
Instrumentalsauparṇaketavena sauparṇaketavābhyām sauparṇaketavaiḥ
Dativesauparṇaketavāya sauparṇaketavābhyām sauparṇaketavebhyaḥ
Ablativesauparṇaketavāt sauparṇaketavābhyām sauparṇaketavebhyaḥ
Genitivesauparṇaketavasya sauparṇaketavayoḥ sauparṇaketavānām
Locativesauparṇaketave sauparṇaketavayoḥ sauparṇaketaveṣu

Compound sauparṇaketava -

Adverb -sauparṇaketavam -sauparṇaketavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria