Declension table of ?sauparṇa

Deva

NeuterSingularDualPlural
Nominativesauparṇam sauparṇe sauparṇāni
Vocativesauparṇa sauparṇe sauparṇāni
Accusativesauparṇam sauparṇe sauparṇāni
Instrumentalsauparṇena sauparṇābhyām sauparṇaiḥ
Dativesauparṇāya sauparṇābhyām sauparṇebhyaḥ
Ablativesauparṇāt sauparṇābhyām sauparṇebhyaḥ
Genitivesauparṇasya sauparṇayoḥ sauparṇānām
Locativesauparṇe sauparṇayoḥ sauparṇeṣu

Compound sauparṇa -

Adverb -sauparṇam -sauparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria