Declension table of ?saundaryapurāṇa

Deva

NeuterSingularDualPlural
Nominativesaundaryapurāṇam saundaryapurāṇe saundaryapurāṇāni
Vocativesaundaryapurāṇa saundaryapurāṇe saundaryapurāṇāni
Accusativesaundaryapurāṇam saundaryapurāṇe saundaryapurāṇāni
Instrumentalsaundaryapurāṇena saundaryapurāṇābhyām saundaryapurāṇaiḥ
Dativesaundaryapurāṇāya saundaryapurāṇābhyām saundaryapurāṇebhyaḥ
Ablativesaundaryapurāṇāt saundaryapurāṇābhyām saundaryapurāṇebhyaḥ
Genitivesaundaryapurāṇasya saundaryapurāṇayoḥ saundaryapurāṇānām
Locativesaundaryapurāṇe saundaryapurāṇayoḥ saundaryapurāṇeṣu

Compound saundaryapurāṇa -

Adverb -saundaryapurāṇam -saundaryapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria