Declension table of ?saumyavāsara

Deva

MasculineSingularDualPlural
Nominativesaumyavāsaraḥ saumyavāsarau saumyavāsarāḥ
Vocativesaumyavāsara saumyavāsarau saumyavāsarāḥ
Accusativesaumyavāsaram saumyavāsarau saumyavāsarān
Instrumentalsaumyavāsareṇa saumyavāsarābhyām saumyavāsaraiḥ saumyavāsarebhiḥ
Dativesaumyavāsarāya saumyavāsarābhyām saumyavāsarebhyaḥ
Ablativesaumyavāsarāt saumyavāsarābhyām saumyavāsarebhyaḥ
Genitivesaumyavāsarasya saumyavāsarayoḥ saumyavāsarāṇām
Locativesaumyavāsare saumyavāsarayoḥ saumyavāsareṣu

Compound saumyavāsara -

Adverb -saumyavāsaram -saumyavāsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria