Declension table of saumyatva

Deva

NeuterSingularDualPlural
Nominativesaumyatvam saumyatve saumyatvāni
Vocativesaumyatva saumyatve saumyatvāni
Accusativesaumyatvam saumyatve saumyatvāni
Instrumentalsaumyatvena saumyatvābhyām saumyatvaiḥ
Dativesaumyatvāya saumyatvābhyām saumyatvebhyaḥ
Ablativesaumyatvāt saumyatvābhyām saumyatvebhyaḥ
Genitivesaumyatvasya saumyatvayoḥ saumyatvānām
Locativesaumyatve saumyatvayoḥ saumyatveṣu

Compound saumyatva -

Adverb -saumyatvam -saumyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria