Declension table of ?saumyarūpa

Deva

MasculineSingularDualPlural
Nominativesaumyarūpaḥ saumyarūpau saumyarūpāḥ
Vocativesaumyarūpa saumyarūpau saumyarūpāḥ
Accusativesaumyarūpam saumyarūpau saumyarūpān
Instrumentalsaumyarūpeṇa saumyarūpābhyām saumyarūpaiḥ saumyarūpebhiḥ
Dativesaumyarūpāya saumyarūpābhyām saumyarūpebhyaḥ
Ablativesaumyarūpāt saumyarūpābhyām saumyarūpebhyaḥ
Genitivesaumyarūpasya saumyarūpayoḥ saumyarūpāṇām
Locativesaumyarūpe saumyarūpayoḥ saumyarūpeṣu

Compound saumyarūpa -

Adverb -saumyarūpam -saumyarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria