Declension table of ?saumyaprabhāva

Deva

NeuterSingularDualPlural
Nominativesaumyaprabhāvam saumyaprabhāve saumyaprabhāvāṇi
Vocativesaumyaprabhāva saumyaprabhāve saumyaprabhāvāṇi
Accusativesaumyaprabhāvam saumyaprabhāve saumyaprabhāvāṇi
Instrumentalsaumyaprabhāveṇa saumyaprabhāvābhyām saumyaprabhāvaiḥ
Dativesaumyaprabhāvāya saumyaprabhāvābhyām saumyaprabhāvebhyaḥ
Ablativesaumyaprabhāvāt saumyaprabhāvābhyām saumyaprabhāvebhyaḥ
Genitivesaumyaprabhāvasya saumyaprabhāvayoḥ saumyaprabhāvāṇām
Locativesaumyaprabhāve saumyaprabhāvayoḥ saumyaprabhāveṣu

Compound saumyaprabhāva -

Adverb -saumyaprabhāvam -saumyaprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria