Declension table of ?saumyaprabhāva

Deva

MasculineSingularDualPlural
Nominativesaumyaprabhāvaḥ saumyaprabhāvau saumyaprabhāvāḥ
Vocativesaumyaprabhāva saumyaprabhāvau saumyaprabhāvāḥ
Accusativesaumyaprabhāvam saumyaprabhāvau saumyaprabhāvān
Instrumentalsaumyaprabhāveṇa saumyaprabhāvābhyām saumyaprabhāvaiḥ saumyaprabhāvebhiḥ
Dativesaumyaprabhāvāya saumyaprabhāvābhyām saumyaprabhāvebhyaḥ
Ablativesaumyaprabhāvāt saumyaprabhāvābhyām saumyaprabhāvebhyaḥ
Genitivesaumyaprabhāvasya saumyaprabhāvayoḥ saumyaprabhāvāṇām
Locativesaumyaprabhāve saumyaprabhāvayoḥ saumyaprabhāveṣu

Compound saumyaprabhāva -

Adverb -saumyaprabhāvam -saumyaprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria