Declension table of ?saumyanāman

Deva

NeuterSingularDualPlural
Nominativesaumyanāma saumyanāmnī saumyanāmāni
Vocativesaumyanāman saumyanāma saumyanāmnī saumyanāmāni
Accusativesaumyanāma saumyanāmnī saumyanāmāni
Instrumentalsaumyanāmnā saumyanāmabhyām saumyanāmabhiḥ
Dativesaumyanāmne saumyanāmabhyām saumyanāmabhyaḥ
Ablativesaumyanāmnaḥ saumyanāmabhyām saumyanāmabhyaḥ
Genitivesaumyanāmnaḥ saumyanāmnoḥ saumyanāmnām
Locativesaumyanāmni saumyanāmani saumyanāmnoḥ saumyanāmasu

Compound saumyanāma -

Adverb -saumyanāma -saumyanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria