Declension table of ?saumyamukhā

Deva

FeminineSingularDualPlural
Nominativesaumyamukhā saumyamukhe saumyamukhāḥ
Vocativesaumyamukhe saumyamukhe saumyamukhāḥ
Accusativesaumyamukhām saumyamukhe saumyamukhāḥ
Instrumentalsaumyamukhayā saumyamukhābhyām saumyamukhābhiḥ
Dativesaumyamukhāyai saumyamukhābhyām saumyamukhābhyaḥ
Ablativesaumyamukhāyāḥ saumyamukhābhyām saumyamukhābhyaḥ
Genitivesaumyamukhāyāḥ saumyamukhayoḥ saumyamukhānām
Locativesaumyamukhāyām saumyamukhayoḥ saumyamukhāsu

Adverb -saumyamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria