Declension table of ?saumyadhātu

Deva

MasculineSingularDualPlural
Nominativesaumyadhātuḥ saumyadhātū saumyadhātavaḥ
Vocativesaumyadhāto saumyadhātū saumyadhātavaḥ
Accusativesaumyadhātum saumyadhātū saumyadhātūn
Instrumentalsaumyadhātunā saumyadhātubhyām saumyadhātubhiḥ
Dativesaumyadhātave saumyadhātubhyām saumyadhātubhyaḥ
Ablativesaumyadhātoḥ saumyadhātubhyām saumyadhātubhyaḥ
Genitivesaumyadhātoḥ saumyadhātvoḥ saumyadhātūnām
Locativesaumyadhātau saumyadhātvoḥ saumyadhātuṣu

Compound saumyadhātu -

Adverb -saumyadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria