Declension table of saumyadarśana

Deva

NeuterSingularDualPlural
Nominativesaumyadarśanam saumyadarśane saumyadarśanāni
Vocativesaumyadarśana saumyadarśane saumyadarśanāni
Accusativesaumyadarśanam saumyadarśane saumyadarśanāni
Instrumentalsaumyadarśanena saumyadarśanābhyām saumyadarśanaiḥ
Dativesaumyadarśanāya saumyadarśanābhyām saumyadarśanebhyaḥ
Ablativesaumyadarśanāt saumyadarśanābhyām saumyadarśanebhyaḥ
Genitivesaumyadarśanasya saumyadarśanayoḥ saumyadarśanānām
Locativesaumyadarśane saumyadarśanayoḥ saumyadarśaneṣu

Compound saumyadarśana -

Adverb -saumyadarśanam -saumyadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria