Declension table of saumyadarśana

Deva

MasculineSingularDualPlural
Nominativesaumyadarśanaḥ saumyadarśanau saumyadarśanāḥ
Vocativesaumyadarśana saumyadarśanau saumyadarśanāḥ
Accusativesaumyadarśanam saumyadarśanau saumyadarśanān
Instrumentalsaumyadarśanena saumyadarśanābhyām saumyadarśanaiḥ saumyadarśanebhiḥ
Dativesaumyadarśanāya saumyadarśanābhyām saumyadarśanebhyaḥ
Ablativesaumyadarśanāt saumyadarśanābhyām saumyadarśanebhyaḥ
Genitivesaumyadarśanasya saumyadarśanayoḥ saumyadarśanānām
Locativesaumyadarśane saumyadarśanayoḥ saumyadarśaneṣu

Compound saumyadarśana -

Adverb -saumyadarśanam -saumyadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria