Declension table of ?saumyākṛti

Deva

MasculineSingularDualPlural
Nominativesaumyākṛtiḥ saumyākṛtī saumyākṛtayaḥ
Vocativesaumyākṛte saumyākṛtī saumyākṛtayaḥ
Accusativesaumyākṛtim saumyākṛtī saumyākṛtīn
Instrumentalsaumyākṛtinā saumyākṛtibhyām saumyākṛtibhiḥ
Dativesaumyākṛtaye saumyākṛtibhyām saumyākṛtibhyaḥ
Ablativesaumyākṛteḥ saumyākṛtibhyām saumyākṛtibhyaḥ
Genitivesaumyākṛteḥ saumyākṛtyoḥ saumyākṛtīnām
Locativesaumyākṛtau saumyākṛtyoḥ saumyākṛtiṣu

Compound saumyākṛti -

Adverb -saumyākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria