Declension table of ?saumuktivāda

Deva

MasculineSingularDualPlural
Nominativesaumuktivādaḥ saumuktivādau saumuktivādāḥ
Vocativesaumuktivāda saumuktivādau saumuktivādāḥ
Accusativesaumuktivādam saumuktivādau saumuktivādān
Instrumentalsaumuktivādena saumuktivādābhyām saumuktivādaiḥ saumuktivādebhiḥ
Dativesaumuktivādāya saumuktivādābhyām saumuktivādebhyaḥ
Ablativesaumuktivādāt saumuktivādābhyām saumuktivādebhyaḥ
Genitivesaumuktivādasya saumuktivādayoḥ saumuktivādānām
Locativesaumuktivāde saumuktivādayoḥ saumuktivādeṣu

Compound saumuktivāda -

Adverb -saumuktivādam -saumuktivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria