Declension table of ?saumiśri

Deva

MasculineSingularDualPlural
Nominativesaumiśriḥ saumiśrī saumiśrayaḥ
Vocativesaumiśre saumiśrī saumiśrayaḥ
Accusativesaumiśrim saumiśrī saumiśrīn
Instrumentalsaumiśriṇā saumiśribhyām saumiśribhiḥ
Dativesaumiśraye saumiśribhyām saumiśribhyaḥ
Ablativesaumiśreḥ saumiśribhyām saumiśribhyaḥ
Genitivesaumiśreḥ saumiśryoḥ saumiśrīṇām
Locativesaumiśrau saumiśryoḥ saumiśriṣu

Compound saumiśri -

Adverb -saumiśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria