Declension table of ?saumitrīya

Deva

MasculineSingularDualPlural
Nominativesaumitrīyaḥ saumitrīyau saumitrīyāḥ
Vocativesaumitrīya saumitrīyau saumitrīyāḥ
Accusativesaumitrīyam saumitrīyau saumitrīyān
Instrumentalsaumitrīyeṇa saumitrīyābhyām saumitrīyaiḥ saumitrīyebhiḥ
Dativesaumitrīyāya saumitrīyābhyām saumitrīyebhyaḥ
Ablativesaumitrīyāt saumitrīyābhyām saumitrīyebhyaḥ
Genitivesaumitrīyasya saumitrīyayoḥ saumitrīyāṇām
Locativesaumitrīye saumitrīyayoḥ saumitrīyeṣu

Compound saumitrīya -

Adverb -saumitrīyam -saumitrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria