Declension table of ?saumikī

Deva

FeminineSingularDualPlural
Nominativesaumikī saumikyau saumikyaḥ
Vocativesaumiki saumikyau saumikyaḥ
Accusativesaumikīm saumikyau saumikīḥ
Instrumentalsaumikyā saumikībhyām saumikībhiḥ
Dativesaumikyai saumikībhyām saumikībhyaḥ
Ablativesaumikyāḥ saumikībhyām saumikībhyaḥ
Genitivesaumikyāḥ saumikyoḥ saumikīnām
Locativesaumikyām saumikyoḥ saumikīṣu

Compound saumiki - saumikī -

Adverb -saumiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria