Declension table of ?saumika

Deva

NeuterSingularDualPlural
Nominativesaumikam saumike saumikāni
Vocativesaumika saumike saumikāni
Accusativesaumikam saumike saumikāni
Instrumentalsaumikena saumikābhyām saumikaiḥ
Dativesaumikāya saumikābhyām saumikebhyaḥ
Ablativesaumikāt saumikābhyām saumikebhyaḥ
Genitivesaumikasya saumikayoḥ saumikānām
Locativesaumike saumikayoḥ saumikeṣu

Compound saumika -

Adverb -saumikam -saumikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria