Declension table of ?saumedhika

Deva

MasculineSingularDualPlural
Nominativesaumedhikaḥ saumedhikau saumedhikāḥ
Vocativesaumedhika saumedhikau saumedhikāḥ
Accusativesaumedhikam saumedhikau saumedhikān
Instrumentalsaumedhikena saumedhikābhyām saumedhikaiḥ saumedhikebhiḥ
Dativesaumedhikāya saumedhikābhyām saumedhikebhyaḥ
Ablativesaumedhikāt saumedhikābhyām saumedhikebhyaḥ
Genitivesaumedhikasya saumedhikayoḥ saumedhikānām
Locativesaumedhike saumedhikayoḥ saumedhikeṣu

Compound saumedhika -

Adverb -saumedhikam -saumedhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria