Declension table of ?saumaśuṣmāyana

Deva

MasculineSingularDualPlural
Nominativesaumaśuṣmāyanaḥ saumaśuṣmāyanau saumaśuṣmāyanāḥ
Vocativesaumaśuṣmāyana saumaśuṣmāyanau saumaśuṣmāyanāḥ
Accusativesaumaśuṣmāyanam saumaśuṣmāyanau saumaśuṣmāyanān
Instrumentalsaumaśuṣmāyanena saumaśuṣmāyanābhyām saumaśuṣmāyanaiḥ saumaśuṣmāyanebhiḥ
Dativesaumaśuṣmāyanāya saumaśuṣmāyanābhyām saumaśuṣmāyanebhyaḥ
Ablativesaumaśuṣmāyanāt saumaśuṣmāyanābhyām saumaśuṣmāyanebhyaḥ
Genitivesaumaśuṣmāyanasya saumaśuṣmāyanayoḥ saumaśuṣmāyanānām
Locativesaumaśuṣmāyane saumaśuṣmāyanayoḥ saumaśuṣmāyaneṣu

Compound saumaśuṣmāyana -

Adverb -saumaśuṣmāyanam -saumaśuṣmāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria