Declension table of ?saumanottarika

Deva

NeuterSingularDualPlural
Nominativesaumanottarikam saumanottarike saumanottarikāṇi
Vocativesaumanottarika saumanottarike saumanottarikāṇi
Accusativesaumanottarikam saumanottarike saumanottarikāṇi
Instrumentalsaumanottarikeṇa saumanottarikābhyām saumanottarikaiḥ
Dativesaumanottarikāya saumanottarikābhyām saumanottarikebhyaḥ
Ablativesaumanottarikāt saumanottarikābhyām saumanottarikebhyaḥ
Genitivesaumanottarikasya saumanottarikayoḥ saumanottarikāṇām
Locativesaumanottarike saumanottarikayoḥ saumanottarikeṣu

Compound saumanottarika -

Adverb -saumanottarikam -saumanottarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria