Declension table of ?saumakratava

Deva

NeuterSingularDualPlural
Nominativesaumakratavam saumakratave saumakratavāni
Vocativesaumakratava saumakratave saumakratavāni
Accusativesaumakratavam saumakratave saumakratavāni
Instrumentalsaumakratavena saumakratavābhyām saumakratavaiḥ
Dativesaumakratavāya saumakratavābhyām saumakratavebhyaḥ
Ablativesaumakratavāt saumakratavābhyām saumakratavebhyaḥ
Genitivesaumakratavasya saumakratavayoḥ saumakratavānām
Locativesaumakratave saumakratavayoḥ saumakrataveṣu

Compound saumakratava -

Adverb -saumakratavam -saumakratavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria