Declension table of ?saumaṅgalya

Deva

NeuterSingularDualPlural
Nominativesaumaṅgalyam saumaṅgalye saumaṅgalyāni
Vocativesaumaṅgalya saumaṅgalye saumaṅgalyāni
Accusativesaumaṅgalyam saumaṅgalye saumaṅgalyāni
Instrumentalsaumaṅgalyena saumaṅgalyābhyām saumaṅgalyaiḥ
Dativesaumaṅgalyāya saumaṅgalyābhyām saumaṅgalyebhyaḥ
Ablativesaumaṅgalyāt saumaṅgalyābhyām saumaṅgalyebhyaḥ
Genitivesaumaṅgalyasya saumaṅgalyayoḥ saumaṅgalyānām
Locativesaumaṅgalye saumaṅgalyayoḥ saumaṅgalyeṣu

Compound saumaṅgalya -

Adverb -saumaṅgalyam -saumaṅgalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria