Declension table of ?saumaṅgala

Deva

NeuterSingularDualPlural
Nominativesaumaṅgalam saumaṅgale saumaṅgalāni
Vocativesaumaṅgala saumaṅgale saumaṅgalāni
Accusativesaumaṅgalam saumaṅgale saumaṅgalāni
Instrumentalsaumaṅgalena saumaṅgalābhyām saumaṅgalaiḥ
Dativesaumaṅgalāya saumaṅgalābhyām saumaṅgalebhyaḥ
Ablativesaumaṅgalāt saumaṅgalābhyām saumaṅgalebhyaḥ
Genitivesaumaṅgalasya saumaṅgalayoḥ saumaṅgalānām
Locativesaumaṅgale saumaṅgalayoḥ saumaṅgaleṣu

Compound saumaṅgala -

Adverb -saumaṅgalam -saumaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria