Declension table of ?saumadāyana

Deva

MasculineSingularDualPlural
Nominativesaumadāyanaḥ saumadāyanau saumadāyanāḥ
Vocativesaumadāyana saumadāyanau saumadāyanāḥ
Accusativesaumadāyanam saumadāyanau saumadāyanān
Instrumentalsaumadāyanena saumadāyanābhyām saumadāyanaiḥ saumadāyanebhiḥ
Dativesaumadāyanāya saumadāyanābhyām saumadāyanebhyaḥ
Ablativesaumadāyanāt saumadāyanābhyām saumadāyanebhyaḥ
Genitivesaumadāyanasya saumadāyanayoḥ saumadāyanānām
Locativesaumadāyane saumadāyanayoḥ saumadāyaneṣu

Compound saumadāyana -

Adverb -saumadāyanam -saumadāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria