Declension table of ?saumāpauṣṇa

Deva

NeuterSingularDualPlural
Nominativesaumāpauṣṇam saumāpauṣṇe saumāpauṣṇāni
Vocativesaumāpauṣṇa saumāpauṣṇe saumāpauṣṇāni
Accusativesaumāpauṣṇam saumāpauṣṇe saumāpauṣṇāni
Instrumentalsaumāpauṣṇena saumāpauṣṇābhyām saumāpauṣṇaiḥ
Dativesaumāpauṣṇāya saumāpauṣṇābhyām saumāpauṣṇebhyaḥ
Ablativesaumāpauṣṇāt saumāpauṣṇābhyām saumāpauṣṇebhyaḥ
Genitivesaumāpauṣṇasya saumāpauṣṇayoḥ saumāpauṣṇānām
Locativesaumāpauṣṇe saumāpauṣṇayoḥ saumāpauṣṇeṣu

Compound saumāpauṣṇa -

Adverb -saumāpauṣṇam -saumāpauṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria