Declension table of ?saulakṣaṇya

Deva

NeuterSingularDualPlural
Nominativesaulakṣaṇyam saulakṣaṇye saulakṣaṇyāni
Vocativesaulakṣaṇya saulakṣaṇye saulakṣaṇyāni
Accusativesaulakṣaṇyam saulakṣaṇye saulakṣaṇyāni
Instrumentalsaulakṣaṇyena saulakṣaṇyābhyām saulakṣaṇyaiḥ
Dativesaulakṣaṇyāya saulakṣaṇyābhyām saulakṣaṇyebhyaḥ
Ablativesaulakṣaṇyāt saulakṣaṇyābhyām saulakṣaṇyebhyaḥ
Genitivesaulakṣaṇyasya saulakṣaṇyayoḥ saulakṣaṇyānām
Locativesaulakṣaṇye saulakṣaṇyayoḥ saulakṣaṇyeṣu

Compound saulakṣaṇya -

Adverb -saulakṣaṇyam -saulakṣaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria