Declension table of ?saulabhya

Deva

NeuterSingularDualPlural
Nominativesaulabhyam saulabhye saulabhyāni
Vocativesaulabhya saulabhye saulabhyāni
Accusativesaulabhyam saulabhye saulabhyāni
Instrumentalsaulabhyena saulabhyābhyām saulabhyaiḥ
Dativesaulabhyāya saulabhyābhyām saulabhyebhyaḥ
Ablativesaulabhyāt saulabhyābhyām saulabhyebhyaḥ
Genitivesaulabhyasya saulabhyayoḥ saulabhyānām
Locativesaulabhye saulabhyayoḥ saulabhyeṣu

Compound saulabhya -

Adverb -saulabhyam -saulabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria