Declension table of ?saulabhāyanā

Deva

FeminineSingularDualPlural
Nominativesaulabhāyanā saulabhāyane saulabhāyanāḥ
Vocativesaulabhāyane saulabhāyane saulabhāyanāḥ
Accusativesaulabhāyanām saulabhāyane saulabhāyanāḥ
Instrumentalsaulabhāyanayā saulabhāyanābhyām saulabhāyanābhiḥ
Dativesaulabhāyanāyai saulabhāyanābhyām saulabhāyanābhyaḥ
Ablativesaulabhāyanāyāḥ saulabhāyanābhyām saulabhāyanābhyaḥ
Genitivesaulabhāyanāyāḥ saulabhāyanayoḥ saulabhāyanānām
Locativesaulabhāyanāyām saulabhāyanayoḥ saulabhāyanāsu

Adverb -saulabhāyanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria